The Fact About Aigiri Nandini Lyrics in Hindi That No One Is Suggesting

तव चरणं शरणं करवाणि नतामरवाणि निवासि शिवं

करमुरलीरववीजितकूजित लज्जितकोकिल मञ्जुमते

त्रिभुवन मस्तक शुलविरोधि शिरोधि कृतामल शुलकरे ।

ಇತಿ ಶ್ರೀ ಮಹಿಷಾಸುರ ಮರ್ದಿನಿ ಸ್ತೋತ್ರಮ್

अयि कमले कमलानिलये कमलानिलयः स कथं न भवेत्

जय जय हे महिषासुर मर्दिनि रम्यकपर्दिनि शैलसुते ॥ २१ ॥

धुधुकुट धुक्कुट धिन्धिमित ध्वनि धीर website मृदङ्ग निनादरते

मधुमधुरे मधुकैट भगञ्जिनि कैटभ भञ्जिनि रासरते

जयजय हे महिषासुरमर्दिनि रम्य कपर्दिनि शैलसुते । १९ ।

शिखरि शिरोमणि तुङ्गहिमलय शृङ्ग निजालय मध्यगते ।

शिखरिशिरोमणितुङ्गहिमालयशृङ्गनिजालयमध्यगते

ಕೃತ ಸುರ್ತಾರಕ ಸಂಗರ್ತಾರಕ here ಸಂಗರ್ತಾರಕ ಸುಂಸುತೇ

शिव शिव शुम्भ निशुम्भ महाहव तर्पित भूत पिशाचरते

पदकमलं करुणानिलये वरिवस्यति योऽनुदिनं स शिवे

Leave a Reply

Your email address will not be published. Required fields are marked *